English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > कृते" उदाहरण वाक्य

कृते उदाहरण वाक्य

उदाहरण वाक्य
11.अथ कुमारं शीताभिरद्भिराश्वास्य जात कर्मणि कृते मधुसर्पिरनंतचूर्णमंगुल्याsनामिकया लेहयेत् ।

12.इसके नीचे कृते जिलाधिकारी हस्ताक्षर भी है।

13.कृते इंडियन बैंक महाप्रबंधक (आईडी) शाखा

14.मम कार्य कृते सिद्धे ततः स्वर्गगमिश्यसि।

15.कृते महानिदेशक केन्द्र निदेशक, आकाशवाणी के सभी केन्द्र/कार्यालय के लिए।

16.तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनम्।।

17.जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः ।

18.दैत्या: सर्वे विप्रकुलेषु भूत्वा, कृते युगे भारते षट्सहस्र्याम्।

19.जनयन्ति कृते पुंसामेता वै दिव्यशक्तयः ।

20.एवं कृते मंत्रः सिद्धौ भवति एतस्मिन्सिद्धे मंत्रे मंत्र प्रयोगान साधयेत।

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी