English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > तदा" उदाहरण वाक्य

तदा उदाहरण वाक्य

उदाहरण वाक्य
11.प्राणादि चतुर्दश अन्नमय कोशे यदा वर्तन्ते तदा

12.यदा प्राज्ञो विरमते तदा सघ: प्रणश्यति।।

13.म धु रकोमलकान्तपदावली शृणु तदा जयदेव सरस्वतीम्।

14.यदा करोति तदा मनोमय कोश इत्युच्यते ।

15.शुक्लपक्षे समग्रे तु तदा सूर्योदये सति ।।

16.वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं चतुर्थकम्।।

17.शुक्ल पक्षे समग्रं तु तदा सूर्योदये सति॥

18.वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं पंचमम्।।

19.वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं तृतीयम्।।

20.उपाध्यायं तदा S स्मार्षं समस्प्राक्षं च सम्मदम्।।

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी