English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > नैव" उदाहरण वाक्य

नैव उदाहरण वाक्य

उदाहरण वाक्य
11.पिता नैव मे नैव माता न जन्म।

12.संत: परिक्ष्यंतरद भजंते मुढ़ पर प्रत्यय नैव बुद्धि: ।

13.गते शोको न कत्र्तव्यो भविष्यं नैव चिन्तयेत्।

14.पापं कृत्वा दुर्गतिं यान्ति, मिढास्तस्मान्मद्यं नैवपेयं नैव पेयम्।।

15.नैव ऋत्विङ् न चाचार्यो न राजा मधुसूदन: ।

16.स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८-८॥

17.गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत्।

18.दैंवे कर्मणि पित्रये च ब्राह्मणो नैव लभ्यते।

19.सूच्याग्रं नैव दास्यामि बिना युद्धेन केशव ।

20.निवृत्तिं नैव लप्स्यन्ति देवी सेवां बिना नरा: ।।

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी