English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > अपि" उदाहरण वाक्य

अपि उदाहरण वाक्य

उदाहरण वाक्य
21.व्रीडा अत्र का यत्र चतुर्मुखत्वमीशो अपि लोभाद गमितो युवत्याः।

22.आगच्छन वैनतेयः अपि पदम् एकम् न गच्छति॥

23.॥ 35 ॥ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

24.” अजो अपि सन्नव्यायात्मा भूतानामिश्वरोमपि सन ।

25.अपि स्वर्णमयी लंका न मे लक्ष्मण रुच्यते।

26.‘ तत वाक्य शेषात् प्रादुर्भावेषु अपि सा।

27.यतंतः अपि अकृत आत्मानः न एनं पश्यन्ति अचेतसः / /

28.एवं ज्ञात्वा कृतं कर्म, पूर्वैर अपि मुमुक्षुभि:

29.५. अपि सम्पूर्णतायुक्तै कर्तव्या: सुहृद बुधे, नदीश: परिपूर्णोsपि चन्द्रोदमपेक्षते.

30.अन्तरात्मा के स्वरूप का अधिगम (ज्ञान), अपि-

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी