English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > नैव" उदाहरण वाक्य

नैव उदाहरण वाक्य

उदाहरण वाक्य
21.न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ भावार्थ:

22.गरूड पुराण: “” यदा सिंहगतो जीवौ नैव कल्याणमाचरेत्।

23.अश्वं नैव गजं नैव व्याघ्रं नैव च

24.अश्वं नैव गजं नैव व्याघ्रं नैव च

25.अश्वं नैव गजं नैव व्याघ्रं नैव

26.गते शोको न कत्र्तव्यो भविष्यं नैव चिनतयेत्।

27.अनित्यानि शरीराणि विभवो नैव शाश्वत: ।

28.प्रसीद प्रभो सर्वभूताधिवासं॥ न जानामि योगं जपं नैव पूजां।

29.न जानामि योगं जपं नैव पूजां।

30.अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत्।

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी