English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > यतः" उदाहरण वाक्य

यतः उदाहरण वाक्य

उदाहरण वाक्य
21.दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ यतः सर्वाणि भुतानि भवन्त्यादियुगागमे ।

22.त्वयि तिष्ठन्ति सर्वेऽपि, यतः कामफलप्रदाः॥ त्वत्प्रसादादिमं यज्ञं, कर्तुमीहे जलोद्भव ।।

23.त्वयि तिष्ठन्ति सर्वेऽपि, यतः कामफलप्रदाः॥ त्वत्प्रसादादिमं यज्ञं, कर्तुमीहे जलोद्भव ।।

24.त्वयि तिष्ठन्ति सर्वेऽपि, यतः कामफलप्रदाः॥ त्वत्प्रसादादिमं यज्ञं, कर्तुमीहे जलोद्भव ।।

25.त्वयि तिष्ठन्ति सर्वेऽपि, यतः कामफलप्रदाः॥ त्वत्प्रसादादिमं यज्ञं, कर्तुमीहे जलोद्भव ।।

26.त्वयि तिष्ठन्ति सर्वेऽपि, यतः कामफलप्रदाः॥ त्वत्प्रसादादिमं यज्ञं, कर्तुमीहे जलोद्भव ।।

27. (गड़वा, सामान् यतः घड़वा उच् चारित होता है.)

28.लोकल ट्रेन सामान् यतः नौ या फिर बारह डिब् बों की होती है।

29.इसके पश्चात् मुख् यतः दो प्रकार के मंत्रों का अभ्यास किया जाता है।

30. (यूहन् ना 14: 27) सामान् यतः हम अपने किसी...

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी