English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > नैव" उदाहरण वाक्य

नैव उदाहरण वाक्य

उदाहरण वाक्य
41.नैव दुष्टं रणे पापं युध्यमानस्य धीमत: ॥ 21 ॥

42.मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।

43.नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः॥ सर्वदर्शनसङ्ग्रह-पृ॰ 20 / ref >

44.ये उपस्कर प्रायः ओम्नी-बियरिंग इंडिकेटर या नैव इण्डिकेटर कहलाते हैं।

45.नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।

46.सर्वस्यौषधमस्ति शास्त्रकथितं मूर्खस्य नैव क्वचित् ।

47.गते शोको न कत्र्तव्यो भविष्यं नैव...

48.नास्यामृज्ञं न तिथिकरणं नैव लगनस्य चिन्ता।

49.न जानामि योगं जपं नैव पूजां।

50.नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी