English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > मूलं" उदाहरण वाक्य

मूलं उदाहरण वाक्य

उदाहरण वाक्य
1.विधात्री धर्माणां त्वमसि सकलांनायजननी त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।

2.अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।

3.अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।

4.शाखां लतां गृहीत्वा तु पत्रं मूलं तथैव च।।

5.अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।

6.सुश्रुत के अनुसार-दोष धातुमल मूलं हि शरीरम् ।।

7.३.)अर्थस्य मूलं राज्यम् । अर्थ का मूल राज्य है।

8.५. इन्द्रियजयस्य मूलं विनय: ।

9.१.)सुखस्य मूलं धर्मः । सुख का मूल(कारण) धर्म है।

10.धर्मस्य मुलमर्थः । अर्थस्य मूलं राज्यम् ।

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी