English - Hindi मोबाइल
साइन इन साइन अप करें

अस्ति वाक्य

उच्चारण: [ aseti ]
"अस्ति" अंग्रेज़ी में"अस्ति" का अर्थ
उदाहरण वाक्यमोबाइल
  • जरासंध की अस्ति और प्रस्ति नामक दो पुत्रियाँ थीं।
  • अहम् ऐको अस्ति, न भूतो न भविष्यति,
  • वीक्ष (म) मण: अस्ति (वह देखता/देख रहा है);
  • अमिताभ बच्चन: (१९४२-) प्रमुखः हिन्दी-अभिनेता अस्ति
  • अस्ति जो फ़ारसी मे अस्त है..
  • मानव: मन: अस्ति स मानव: ।
  • मूलतः नास्ति भी अस्ति से ही बना है ।
  • स्यात् अस्ति च नास्ति च [संपादित करें]
  • स्यात् अस्ति च नास्ति च अवक्तव्यम् च [संपादित करें]
  • नोभयम् (अस्ति नास्ति दोनों कल्पनाओं का निषेध)।
  • एवं त्वयि नान्यथेतो अस्ति न कर्म लिप्यते नरे.
  • जमीन में मानव के अस्ति पंजर बिखरे पड़े थे.
  • इनके जीवन में कहीं भी अस्ति भाव नहीं है।
  • इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनं।।
  • अस्ति, भाति, प्रिय, एक सदा उनके गुन गाओ ।।
  • अस्ति और नास्ति, है या नहीं है.
  • संस्कृत व्याख्या होगी-> मनः अस्ति स मानवः।
  • ४५६. अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
  • प्रब्रूत सत्यं कतरो अङ्गनानां दोषों अस्ति यो नाचरितो मनुष्यिः।
  • जमीन में मानव के अस्ति पंजर बिखरे पड़े थे.
  • अधिक वाक्य:   1  2  3

अस्ति sentences in Hindi. What are the example sentences for अस्ति? अस्ति English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.