अस्ति वाक्य
उच्चारण: [ aseti ]
"अस्ति" अंग्रेज़ी में"अस्ति" का अर्थउदाहरण वाक्य
मोबाइल
- जरासंध की अस्ति और प्रस्ति नामक दो पुत्रियाँ थीं।
- अहम् ऐको अस्ति, न भूतो न भविष्यति,
- वीक्ष (म) मण: अस्ति (वह देखता/देख रहा है);
- अमिताभ बच्चन: (१९४२-) प्रमुखः हिन्दी-अभिनेता अस्ति ।
- अस्ति जो फ़ारसी मे अस्त है..
- मानव: मन: अस्ति स मानव: ।
- मूलतः नास्ति भी अस्ति से ही बना है ।
- स्यात् अस्ति च नास्ति च [संपादित करें]
- स्यात् अस्ति च नास्ति च अवक्तव्यम् च [संपादित करें]
- नोभयम् (अस्ति नास्ति दोनों कल्पनाओं का निषेध)।
- एवं त्वयि नान्यथेतो अस्ति न कर्म लिप्यते नरे.
- जमीन में मानव के अस्ति पंजर बिखरे पड़े थे.
- इनके जीवन में कहीं भी अस्ति भाव नहीं है।
- इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनं।।
- अस्ति, भाति, प्रिय, एक सदा उनके गुन गाओ ।।
- अस्ति और नास्ति, है या नहीं है.
- संस्कृत व्याख्या होगी-> मनः अस्ति स मानवः।
- ४५६. अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
- प्रब्रूत सत्यं कतरो अङ्गनानां दोषों अस्ति यो नाचरितो मनुष्यिः।
- जमीन में मानव के अस्ति पंजर बिखरे पड़े थे.
अस्ति sentences in Hindi. What are the example sentences for अस्ति? अस्ति English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.