तथैव वाक्य
उच्चारण: [ tethaiv ]
"तथैव" अंग्रेज़ी मेंउदाहरण वाक्य
मोबाइल
- क्षत्रियात् जातमेवं तु विद्याद् वैश्यात् तथैव च॥ (मनुस्मृति)
- नरो स खलु विरराज तथैव गौरी समेकेतेन यथा त्रिपुरारिः.
- तथैव धर्म स्मरति मनुः कल्पान्तरान्तरे ।।
- तथैव योगविहितं यत्तु कर्म नि सिध्यति।
- क. “मन्दाकिनीदशार्णा च चित्रकूटा तथैव च।
- तद्ध स्म तथैव भवति ' ।
- तथैव वश्यते वायुरन्यथा हन्ति साधकं!!
- इसका पता सम्यग्रूपेण चरक तथैव शुश्रुत के सूत्र, शारीर, विमानादि
- रन्ध्रेशो व्ययषष्ठगो रिपुपतौ रन्ध्रेव्यये व स्थिते रिःफेशोऽपि तथैव रन्ध्ररिपुभे यस्यास्ति तस्मिन्वदेत।
- अर्जनं पटलोहानां हयानामपि मारणम्॥ 4 ॥ रक्तपुष्पद्रुमाणां च मंडलस्य तथैव च।
- तथैव च विचित्रवक्रत्वविजृम्भितं हर्षचरिते प्राचुर्येण भट्टबाणस्य विभाव्यते, भवभूतिराजशेखरविरचितेषु बन्धसौन्दर्यसुभगेषुमुक्तकेषु परिदृश्यते ।
- द्रुमाणां श्वेतपुष्पाणां गमने च तथा द्विज॥ 2 ॥ द्रुमतृणारवो नाभौ तथैव बहुबाहुता।
- तथैव च प्रसादः स्वच्छसलिलस्फटिकादिधर्मतया प्रसिद्धः स्फुटावभासित्वसामान्योपचाराज्झगितिप्रतीतिकारिणि काव्ये प्रवर्तितव्यहारस्तदेवंविधवैदग्ध्यविहितविचित्रविन्यासरमणीरामणीयकं यथा लावण्यशब्दाभिधेयतया प्रतीतिपेशलतांप्रतिपद्यते ।
- कोई इसको आश्चर्य की तरह कहता है-आश्चर्यवद्वदति तथैव चान्यः...
- भगवान श्रीकृष्ण अर्जुन से कहते हैं: आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः ।
- सूत्र के तथैव पद का सम्बन्ध पूर्वसूत्रोक्त दृष्टान्त के साथ भी है ।
- आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः ।आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित ।
- चर, सुश्रुतादि तथैव आधुनिक साइन्स को लेते हुए इस विषय पर अच्छा प्रकाश
- नभो वायुश्चय बह्निश्च जलं पृथ्वीः तथैव च॥ त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः ।।
- मुखेन दोहनं शस्तं महिषीणां तथा गवाम्॥ 27 ॥ सिंहीनां हस्तिनीनां च वडवानां तथैव च।
तथैव sentences in Hindi. What are the example sentences for तथैव? तथैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.