English - Hindi मोबाइल
साइन इन साइन अप करें

तदा वाक्य

उच्चारण: [ tedaa ]
"तदा" अंग्रेज़ी में
उदाहरण वाक्यमोबाइल
  • तदा प्रार्मपाक: स्यादित्याद्यूह्यं हि धीमताH “”
  • अव्रवीत् तु तदा रामं साक्षी लोकस्य पावकः।
  • स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति॥ अनस्थिरुधिरे काये कुतो धातुर्भविष्यति।
  • बलान्नारीं गमिष्यसि, तदा ते शतधा मूर्धा फलिष्यति न संशय:।
  • वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं षष्ठम्।।
  • वामांगमायामि तदा त्वदीयं जगाद वाक्यं प्रथमं कुमारी।।
  • शुक्ल पक्षे समग्रे तु तदा सूर्योदये सति। '
  • तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
  • तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३-३०॥
  • वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं पंचमम्।।
  • ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥१४-११॥
  • शुक्लपक्षे समग्रे तु तदा सूर्योदये सति ।।
  • वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं द्वितीयकम्।।
  • वामांगमायामि तदा त्वदीयं ब्रवीति वाक्यं प्रथमं कुमारी!
  • शुक्ल पक्षे सम्र तु तदा सूर्योदयेसति ।।
  • वामांगमायामि तदा त्वदीयं जगाद कन्या वचनं सप्तम्।।
  • तदा शुभाशुभं विद्यात् कर्मभेदैरिहार्जितै: H “”
  • स देव्या दर्शित: साक्षात्प्रीतास्मीति तदा किल॥ 7 ॥
  • द्वे सहस्त्रे तु वध्येते पशुनंन्वहनं तदा |
  • निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६-१८॥
  • अधिक वाक्य:   1  2  3

तदा sentences in Hindi. What are the example sentences for तदा? तदा English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.