English - Hindi मोबाइल
साइन इन साइन अप करें

अस्ति वाक्य

उच्चारण: [ aseti ]
"अस्ति" अंग्रेज़ी में"अस्ति" का अर्थ
उदाहरण वाक्यमोबाइल
  • ब्रूत धातृभवने अस्ति किं सुखं यद्रहः समवलम्ब्य न स्त्रियम।
  • हैं, वे भी, स्वरूपतः अस्ति-स्वरूप से विद्यमान
  • अस्ति अर्थात् है, जो ऐसा माने वह आस्तिक।
  • स्यात् अस्ति च नास्ति च अवक्तव्यम् ।
  • न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः ॥१९॥
  • सारे विचार में अस्ति की दृ्ष्टि प्रधान रहती है.
  • स्वामीजी: अस्ति का संरक्षण. पु. तीन: नास्ति का अन्वेषण? भूख.
  • अस्ति “मन के हारे हार है मन के जीते जीत”।
  • कहते है अस्ति मुनी भी यहीं निवास किया करते थे।
  • उत्स्तनिम समवलम्ब्य या रतिः सा न धातृभवने अस्ति में मतिः।
  • अधिक वाक्य:   1  2  3

अस्ति sentences in Hindi. What are the example sentences for अस्ति? अस्ति English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.