English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > तदेव" उदाहरण वाक्य

तदेव उदाहरण वाक्य

उदाहरण वाक्य
11.विन्ध्यवासिनीदेविवर प्रसाद (तदेव 10:25) के अभिलेखीय सन्दर्भ मिलते हैं।

12. ' ' तदैव सत्यं तदुहैव मंगल तदेव पुण्यं भगवदगुणोदयम् ''

13.एवमेकस्य द्वयोर्बहूनां सदृशश्रुतीनां व्यवहितमव्यवहितं वा यदुपनिबन्धनं तदेव यमकमित्युच्यते ।

14.तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिप्रतिहता वचनं तदेव।

15.तदेव ब्रह्म त्वं विद्धि नेदं यदिदतुपासते।।

16.मुक् ताकारताया तदेव नलनि पत्रस्थितं राजते।

17.नाशयत्येष वै भूतं तदेव सृजति प्रभुः।

18.तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५॥

19.अन्यमुखे दुर्वादः स्वप्रियवदने तदेव परिहासः ।

20.तदेव ब्रह्मा त्वं नेदं यदिदमुपासते ॥

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी