English मोबाइल
साइन इन साइन अप करें
हिंदी-अंग्रेजीh > तदेव" उदाहरण वाक्य

तदेव उदाहरण वाक्य

उदाहरण वाक्य
1.क्षणे-क्षणे यद् नवतां उपैति तदेव रूपं रमणीयतायाः ।

2.तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ।।

3.तदेव मे दर्शय देवरूपंप्रसीद देवेश जगन्निवास ॥ भावार्थ:

4.“तदैव सत्यं तदुहैव मंगल तदेव पुण्यं भगवदगुणोदयम्”

5.व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९॥

6.“ क्षणे क्षणे यन्नवतामुपैति तदेव रूपम रमणीयतायाः।

7.तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥४॥

8.क्षणे क्षणे यत् नवतामुपैति तदेव रूपं.......

9.तानींद्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव।

10.येनेति पर्यङ्कार्धशयनमपि प्रवासपदमिव परिहरतीति तदेव व्यनक्ति ।

  अधिक वाक्य:   1  2  3  4  5
अंग्रेज़ी→नहीं। नहीं।→अंग्रेज़ी