English - Hindi मोबाइल
साइन इन साइन अप करें

अपि वाक्य

उच्चारण: [ api ]
"अपि" अंग्रेज़ी में
उदाहरण वाक्यमोबाइल
  • व्रीडा अत्र का यत्र चतुर्मुखत्वमीशो अपि लोभाद गमितो युवत्याः।
  • आगच्छन वैनतेयः अपि पदम् एकम् न गच्छति॥
  • ॥ 35 ॥ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
  • ” अजो अपि सन्नव्यायात्मा भूतानामिश्वरोमपि सन ।
  • अपि स्वर्णमयी लंका न मे लक्ष्मण रुच्यते।
  • ‘ तत वाक्य शेषात् प्रादुर्भावेषु अपि सा।
  • यतंतः अपि अकृत आत्मानः न एनं पश्यन्ति अचेतसः / /
  • एवं ज्ञात्वा कृतं कर्म, पूर्वैर अपि मुमुक्षुभि:
  • ५. अपि सम्पूर्णतायुक्तै कर्तव्या: सुहृद बुधे, नदीश: परिपूर्णोsपि चन्द्रोदमपेक्षते.
  • अन्तरात्मा के स्वरूप का अधिगम (ज्ञान), अपि-
  • मन्यामहे मलयमेव यदाश्रयेण कंकोलनिम्बकुटजा अपि चंन्दनाः स्युः।।
  • ॐ पंच नद्यः सरस्वतीम्, अपि यान्ति सस्रोतसः ।।
  • इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनं।।
  • अन्वेषणेन अपि अनुपलब्धा: छात्रा: सन्ति
  • बुधो अपि तैर्युतो पापो होरा राश्यार्ध उच्यते।
  • अपि-placing over, uniting, proximity, in addition to
  • अपि स्वर्णमयी लंका न में लक्ष्मण रोचते।
  • सहजं कर्म कौन्तेय स-दोषं-अपि न त्यजेत ।
  • येषां मूत्रामुपाघ्राय, अपि बन्ध्या प्रसूयते।।
  • अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
  • अधिक वाक्य:   1  2  3

अपि sentences in Hindi. What are the example sentences for अपि? अपि English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.