अपि वाक्य
उच्चारण: [ api ]
"अपि" अंग्रेज़ी मेंउदाहरण वाक्य
मोबाइल
- व्रीडा अत्र का यत्र चतुर्मुखत्वमीशो अपि लोभाद गमितो युवत्याः।
- आगच्छन वैनतेयः अपि पदम् एकम् न गच्छति॥
- ॥ 35 ॥ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
- ” अजो अपि सन्नव्यायात्मा भूतानामिश्वरोमपि सन ।
- अपि स्वर्णमयी लंका न मे लक्ष्मण रुच्यते।
- ‘ तत वाक्य शेषात् प्रादुर्भावेषु अपि सा।
- यतंतः अपि अकृत आत्मानः न एनं पश्यन्ति अचेतसः / /
- एवं ज्ञात्वा कृतं कर्म, पूर्वैर अपि मुमुक्षुभि:
- ५. अपि सम्पूर्णतायुक्तै कर्तव्या: सुहृद बुधे, नदीश: परिपूर्णोsपि चन्द्रोदमपेक्षते.
- अन्तरात्मा के स्वरूप का अधिगम (ज्ञान), अपि-
- मन्यामहे मलयमेव यदाश्रयेण कंकोलनिम्बकुटजा अपि चंन्दनाः स्युः।।
- ॐ पंच नद्यः सरस्वतीम्, अपि यान्ति सस्रोतसः ।।
- इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनं।।
- अन्वेषणेन अपि अनुपलब्धा: छात्रा: सन्ति
- बुधो अपि तैर्युतो पापो होरा राश्यार्ध उच्यते।
- अपि-placing over, uniting, proximity, in addition to
- अपि स्वर्णमयी लंका न में लक्ष्मण रोचते।
- सहजं कर्म कौन्तेय स-दोषं-अपि न त्यजेत ।
- येषां मूत्रामुपाघ्राय, अपि बन्ध्या प्रसूयते।।
- अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
अपि sentences in Hindi. What are the example sentences for अपि? अपि English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.