अपि वाक्य
उच्चारण: [ api ]
"अपि" अंग्रेज़ी मेंउदाहरण वाक्य
मोबाइल
- प्रार्थना भद्रम नो अपि वातय मन:!
- कृष्णात्, परम किम् अपि तत्वम्, अहम् न जाने…”
- संस्कृत में अपि अव्यय है जिसका मतलब है-भी।
- यद्येको अपि पातितः बिन्दुना विषपति शशिभूषण अन्गोपेतः.
- स्त्रीरत्नभोगो अस्ति नरस्य यस्य निःस्वो अपि साम्प्रत्यवनीश्वरो असौ।
- (गच्छन् पिपिलिकः योजनानां शतानि अपि याति ।
- यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वत:
- अपि-चित्रित होने पर भी, परार्थम्-
- ग्यानवंत अपि सो नर पसु बिनु पूँछ बिषान।।
- किं भवती अपि चलिष्यति? क्या आप भी चलेंगी?
- अपि तु प्रमाण का सहकारी ज्ञानविशेष रूप है।
- अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार ।
- अपि पापकृतों रौद्राः सत्यं कृत्वा पृथक पृथक।
- शरीरं यत अवाप्नोति यत च अपि उत्क्रामति ईश्वरः ।
- न एकेन अपि समम् गता वसुमती नूनम् त्वया यास्यति
- -इन तीनों का व्यवधान रहने पर, अपि-
- न क्षीयन्ते अस्य कर्माणि कल्पकोटि शतै: अपि..
- अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
- अपि शक्या गतिर्ज्ञातुं पततां खे पतत्त्रिणाम् ।
- इसी प्रकार, भी, और, सिवा इसके, अपि
अपि sentences in Hindi. What are the example sentences for अपि? अपि English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.