English - Hindi मोबाइल
साइन इन साइन अप करें

अपि वाक्य

उच्चारण: [ api ]
"अपि" अंग्रेज़ी में
उदाहरण वाक्यमोबाइल
  • प्रार्थना भद्रम नो अपि वातय मन:!
  • कृष्णात्, परम किम् अपि तत्वम्, अहम् न जाने…”
  • संस्कृत में अपि अव्यय है जिसका मतलब है-भी।
  • यद्येको अपि पातितः बिन्दुना विषपति शशिभूषण अन्गोपेतः.
  • स्त्रीरत्नभोगो अस्ति नरस्य यस्य निःस्वो अपि साम्प्रत्यवनीश्वरो असौ।
  • (गच्छन् पिपिलिकः योजनानां शतानि अपि याति ।
  • यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वत:
  • अपि-चित्रित होने पर भी, परार्थम्-
  • ग्यानवंत अपि सो नर पसु बिनु पूँछ बिषान।।
  • किं भवती अपि चलिष्यति? क्या आप भी चलेंगी?
  • अपि तु प्रमाण का सहकारी ज्ञानविशेष रूप है।
  • अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार ।
  • अपि पापकृतों रौद्राः सत्यं कृत्वा पृथक पृथक।
  • शरीरं यत अवाप्नोति यत च अपि उत्क्रामति ईश्वरः ।
  • न एकेन अपि समम् गता वसुमती नूनम् त्वया यास्यति
  • -इन तीनों का व्यवधान रहने पर, अपि-
  • न क्षीयन्ते अस्य कर्माणि कल्पकोटि शतै: अपि..
  • अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
  • अपि शक्या गतिर्ज्ञातुं पततां खे पतत्त्रिणाम् ।
  • इसी प्रकार, भी, और, सिवा इसके, अपि
  • अधिक वाक्य:   1  2  3

अपि sentences in Hindi. What are the example sentences for अपि? अपि English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.