English - Hindi मोबाइल
साइन इन साइन अप करें

नैव वाक्य

उच्चारण: [ naiv ]
"नैव" अंग्रेज़ी में
उदाहरण वाक्यमोबाइल
  • नैव दुष्टं रणे पापं युध्यमानस्य धीमत: ॥ 21 ॥
  • मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
  • नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः॥ सर्वदर्शनसङ्ग्रह-पृ॰ 20 / ref >
  • ये उपस्कर प्रायः ओम्नी-बियरिंग इंडिकेटर या नैव इण्डिकेटर कहलाते हैं।
  • नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।
  • सर्वस्यौषधमस्ति शास्त्रकथितं मूर्खस्य नैव क्वचित् ।
  • गते शोको न कत्र्तव्यो भविष्यं नैव...
  • नास्यामृज्ञं न तिथिकरणं नैव लगनस्य चिन्ता।
  • न जानामि योगं जपं नैव पूजां।
  • नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।
  • अधिक वाक्य:   1  2  3

नैव sentences in Hindi. What are the example sentences for नैव? नैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.