English - Hindi मोबाइल
साइन इन साइन अप करें

नैव वाक्य

उच्चारण: [ naiv ]
"नैव" अंग्रेज़ी में
उदाहरण वाक्यमोबाइल
  • नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५-१३॥
  • नो वा योगो न मृतिभवनं नैव जामित्र दोषो।
  • कमाद्यः शत्रवो मां वै पीड़ाम कुर्वन्तु नैव हि
  • त्वं चेत् कृपां मयि विधास्यसि नैव किं मे।
  • नैव स्त्री न पुमानेष न चैवायं नपुंसकः ।
  • न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६-१६॥
  • नो वा योगो न मृतिभवनं नैव जामित्र दोषो।
  • नो वा योगो न मृतिभवनं नैव जामित्र दोषो।
  • 2 कृतं किमपि नैव स्याद इति संचिन्त्य तत्त्वतः ।
  • पिता नैव मे नैव माता न जन्म।
  • पिता नैव मे नैव माता न जन्म।
  • संत: परिक्ष्यंतरद भजंते मुढ़ पर प्रत्यय नैव बुद्धि: ।
  • गते शोको न कत्र्तव्यो भविष्यं नैव चिन्तयेत्।
  • पापं कृत्वा दुर्गतिं यान्ति, मिढास्तस्मान्मद्यं नैवपेयं नैव पेयम्।।
  • नैव ऋत्विङ् न चाचार्यो न राजा मधुसूदन: ।
  • स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८-८॥
  • गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत्।
  • दैंवे कर्मणि पित्रये च ब्राह्मणो नैव लभ्यते।
  • सूच्याग्रं नैव दास्यामि बिना युद्धेन केशव ।
  • निवृत्तिं नैव लप्स्यन्ति देवी सेवां बिना नरा: ।।
  • अधिक वाक्य:   1  2  3

नैव sentences in Hindi. What are the example sentences for नैव? नैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.