English - Hindi मोबाइल
साइन इन साइन अप करें

मूलं वाक्य

उच्चारण: [ mulen ]
"मूलं" अंग्रेज़ी में
उदाहरण वाक्यमोबाइल
  • विधात्री धर्माणां त्वमसि सकलांनायजननी त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
  • अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
  • अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
  • शाखां लतां गृहीत्वा तु पत्रं मूलं तथैव च।।
  • अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
  • सुश्रुत के अनुसार-दोष धातुमल मूलं हि शरीरम् ।।
  • ३.)अर्थस्य मूलं राज्यम् । अर्थ का मूल राज्य है।
  • ५. इन्द्रियजयस्य मूलं विनय: ।
  • १.)सुखस्य मूलं धर्मः । सुख का मूल(कारण) धर्म है।
  • धर्मस्य मुलमर्थः । अर्थस्य मूलं राज्यम् ।
  • १. सुखस्य मूलं धर्म: ।
  • ‘‘ ध्यानमूलं गुरुमूर्तिं पूजा मूलं गुरु पदं।
  • करे सुदर्शनं मूलं बद्ध्वा राजप्रियो भवेत्।
  • या मूलं यस्याः सा तथोक्ता ।
  • -शुक्राचार्य आर्थस्य मूलं राज्यम् ।
  • अक्षरं अमन्त्रं नास्ति, नास्ति मूलं अनौषधम्।
  • नेतृत्व / प्रबन्धन अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
  • यहां तक कि ` नास्ति मूलं तू ओषधम् ' कहा जाता है।
  • तुलसी के औषध उपयोग के घटक पत्रं पुष्पं फलं मूलं त्वक् स्कन्ध संçज्ञतम्।
  • इसीलिए ' ' दोष धातु मल मूलं हि शरीरम् '' कहा गया है ।।
  • अधिक वाक्य:   1  2  3

मूलं sentences in Hindi. What are the example sentences for मूलं? मूलं English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.